Declension table of ?vyākulamūrdhaja

Deva

MasculineSingularDualPlural
Nominativevyākulamūrdhajaḥ vyākulamūrdhajau vyākulamūrdhajāḥ
Vocativevyākulamūrdhaja vyākulamūrdhajau vyākulamūrdhajāḥ
Accusativevyākulamūrdhajam vyākulamūrdhajau vyākulamūrdhajān
Instrumentalvyākulamūrdhajena vyākulamūrdhajābhyām vyākulamūrdhajaiḥ vyākulamūrdhajebhiḥ
Dativevyākulamūrdhajāya vyākulamūrdhajābhyām vyākulamūrdhajebhyaḥ
Ablativevyākulamūrdhajāt vyākulamūrdhajābhyām vyākulamūrdhajebhyaḥ
Genitivevyākulamūrdhajasya vyākulamūrdhajayoḥ vyākulamūrdhajānām
Locativevyākulamūrdhaje vyākulamūrdhajayoḥ vyākulamūrdhajeṣu

Compound vyākulamūrdhaja -

Adverb -vyākulamūrdhajam -vyākulamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria