Declension table of ?vyākuladhruva

Deva

MasculineSingularDualPlural
Nominativevyākuladhruvaḥ vyākuladhruvau vyākuladhruvāḥ
Vocativevyākuladhruva vyākuladhruvau vyākuladhruvāḥ
Accusativevyākuladhruvam vyākuladhruvau vyākuladhruvān
Instrumentalvyākuladhruveṇa vyākuladhruvābhyām vyākuladhruvaiḥ vyākuladhruvebhiḥ
Dativevyākuladhruvāya vyākuladhruvābhyām vyākuladhruvebhyaḥ
Ablativevyākuladhruvāt vyākuladhruvābhyām vyākuladhruvebhyaḥ
Genitivevyākuladhruvasya vyākuladhruvayoḥ vyākuladhruvāṇām
Locativevyākuladhruve vyākuladhruvayoḥ vyākuladhruveṣu

Compound vyākuladhruva -

Adverb -vyākuladhruvam -vyākuladhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria