Declension table of ?vyākoca

Deva

NeuterSingularDualPlural
Nominativevyākocam vyākoce vyākocāni
Vocativevyākoca vyākoce vyākocāni
Accusativevyākocam vyākoce vyākocāni
Instrumentalvyākocena vyākocābhyām vyākocaiḥ
Dativevyākocāya vyākocābhyām vyākocebhyaḥ
Ablativevyākocāt vyākocābhyām vyākocebhyaḥ
Genitivevyākocasya vyākocayoḥ vyākocānām
Locativevyākoce vyākocayoḥ vyākoceṣu

Compound vyākoca -

Adverb -vyākocam -vyākocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria