Declension table of ?vyākhyāśloka

Deva

MasculineSingularDualPlural
Nominativevyākhyāślokaḥ vyākhyāślokau vyākhyāślokāḥ
Vocativevyākhyāśloka vyākhyāślokau vyākhyāślokāḥ
Accusativevyākhyāślokam vyākhyāślokau vyākhyāślokān
Instrumentalvyākhyāślokena vyākhyāślokābhyām vyākhyāślokaiḥ vyākhyāślokebhiḥ
Dativevyākhyāślokāya vyākhyāślokābhyām vyākhyāślokebhyaḥ
Ablativevyākhyāślokāt vyākhyāślokābhyām vyākhyāślokebhyaḥ
Genitivevyākhyāślokasya vyākhyāślokayoḥ vyākhyāślokānām
Locativevyākhyāśloke vyākhyāślokayoḥ vyākhyāślokeṣu

Compound vyākhyāśloka -

Adverb -vyākhyāślokam -vyākhyāślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria