Declension table of ?vyākhyāpradīpa

Deva

MasculineSingularDualPlural
Nominativevyākhyāpradīpaḥ vyākhyāpradīpau vyākhyāpradīpāḥ
Vocativevyākhyāpradīpa vyākhyāpradīpau vyākhyāpradīpāḥ
Accusativevyākhyāpradīpam vyākhyāpradīpau vyākhyāpradīpān
Instrumentalvyākhyāpradīpena vyākhyāpradīpābhyām vyākhyāpradīpaiḥ vyākhyāpradīpebhiḥ
Dativevyākhyāpradīpāya vyākhyāpradīpābhyām vyākhyāpradīpebhyaḥ
Ablativevyākhyāpradīpāt vyākhyāpradīpābhyām vyākhyāpradīpebhyaḥ
Genitivevyākhyāpradīpasya vyākhyāpradīpayoḥ vyākhyāpradīpānām
Locativevyākhyāpradīpe vyākhyāpradīpayoḥ vyākhyāpradīpeṣu

Compound vyākhyāpradīpa -

Adverb -vyākhyāpradīpam -vyākhyāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria