Declension table of ?vyākhyānayogyā

Deva

FeminineSingularDualPlural
Nominativevyākhyānayogyā vyākhyānayogye vyākhyānayogyāḥ
Vocativevyākhyānayogye vyākhyānayogye vyākhyānayogyāḥ
Accusativevyākhyānayogyām vyākhyānayogye vyākhyānayogyāḥ
Instrumentalvyākhyānayogyayā vyākhyānayogyābhyām vyākhyānayogyābhiḥ
Dativevyākhyānayogyāyai vyākhyānayogyābhyām vyākhyānayogyābhyaḥ
Ablativevyākhyānayogyāyāḥ vyākhyānayogyābhyām vyākhyānayogyābhyaḥ
Genitivevyākhyānayogyāyāḥ vyākhyānayogyayoḥ vyākhyānayogyānām
Locativevyākhyānayogyāyām vyākhyānayogyayoḥ vyākhyānayogyāsu

Adverb -vyākhyānayogyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria