Declension table of ?vyākhyākṛt

Deva

MasculineSingularDualPlural
Nominativevyākhyākṛt vyākhyākṛtau vyākhyākṛtaḥ
Vocativevyākhyākṛt vyākhyākṛtau vyākhyākṛtaḥ
Accusativevyākhyākṛtam vyākhyākṛtau vyākhyākṛtaḥ
Instrumentalvyākhyākṛtā vyākhyākṛdbhyām vyākhyākṛdbhiḥ
Dativevyākhyākṛte vyākhyākṛdbhyām vyākhyākṛdbhyaḥ
Ablativevyākhyākṛtaḥ vyākhyākṛdbhyām vyākhyākṛdbhyaḥ
Genitivevyākhyākṛtaḥ vyākhyākṛtoḥ vyākhyākṛtām
Locativevyākhyākṛti vyākhyākṛtoḥ vyākhyākṛtsu

Compound vyākhyākṛt -

Adverb -vyākhyākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria