Declension table of ?vyākaraṇavādagrantha

Deva

MasculineSingularDualPlural
Nominativevyākaraṇavādagranthaḥ vyākaraṇavādagranthau vyākaraṇavādagranthāḥ
Vocativevyākaraṇavādagrantha vyākaraṇavādagranthau vyākaraṇavādagranthāḥ
Accusativevyākaraṇavādagrantham vyākaraṇavādagranthau vyākaraṇavādagranthān
Instrumentalvyākaraṇavādagranthena vyākaraṇavādagranthābhyām vyākaraṇavādagranthaiḥ vyākaraṇavādagranthebhiḥ
Dativevyākaraṇavādagranthāya vyākaraṇavādagranthābhyām vyākaraṇavādagranthebhyaḥ
Ablativevyākaraṇavādagranthāt vyākaraṇavādagranthābhyām vyākaraṇavādagranthebhyaḥ
Genitivevyākaraṇavādagranthasya vyākaraṇavādagranthayoḥ vyākaraṇavādagranthānām
Locativevyākaraṇavādagranthe vyākaraṇavādagranthayoḥ vyākaraṇavādagrantheṣu

Compound vyākaraṇavādagrantha -

Adverb -vyākaraṇavādagrantham -vyākaraṇavādagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria