Declension table of ?vyākaraṇasiddha

Deva

MasculineSingularDualPlural
Nominativevyākaraṇasiddhaḥ vyākaraṇasiddhau vyākaraṇasiddhāḥ
Vocativevyākaraṇasiddha vyākaraṇasiddhau vyākaraṇasiddhāḥ
Accusativevyākaraṇasiddham vyākaraṇasiddhau vyākaraṇasiddhān
Instrumentalvyākaraṇasiddhena vyākaraṇasiddhābhyām vyākaraṇasiddhaiḥ vyākaraṇasiddhebhiḥ
Dativevyākaraṇasiddhāya vyākaraṇasiddhābhyām vyākaraṇasiddhebhyaḥ
Ablativevyākaraṇasiddhāt vyākaraṇasiddhābhyām vyākaraṇasiddhebhyaḥ
Genitivevyākaraṇasiddhasya vyākaraṇasiddhayoḥ vyākaraṇasiddhānām
Locativevyākaraṇasiddhe vyākaraṇasiddhayoḥ vyākaraṇasiddheṣu

Compound vyākaraṇasiddha -

Adverb -vyākaraṇasiddham -vyākaraṇasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria