Declension table of ?vyākaraṇasāra

Deva

MasculineSingularDualPlural
Nominativevyākaraṇasāraḥ vyākaraṇasārau vyākaraṇasārāḥ
Vocativevyākaraṇasāra vyākaraṇasārau vyākaraṇasārāḥ
Accusativevyākaraṇasāram vyākaraṇasārau vyākaraṇasārān
Instrumentalvyākaraṇasāreṇa vyākaraṇasārābhyām vyākaraṇasāraiḥ vyākaraṇasārebhiḥ
Dativevyākaraṇasārāya vyākaraṇasārābhyām vyākaraṇasārebhyaḥ
Ablativevyākaraṇasārāt vyākaraṇasārābhyām vyākaraṇasārebhyaḥ
Genitivevyākaraṇasārasya vyākaraṇasārayoḥ vyākaraṇasārāṇām
Locativevyākaraṇasāre vyākaraṇasārayoḥ vyākaraṇasāreṣu

Compound vyākaraṇasāra -

Adverb -vyākaraṇasāram -vyākaraṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria