Declension table of ?vyākaraṇadīpikā

Deva

FeminineSingularDualPlural
Nominativevyākaraṇadīpikā vyākaraṇadīpike vyākaraṇadīpikāḥ
Vocativevyākaraṇadīpike vyākaraṇadīpike vyākaraṇadīpikāḥ
Accusativevyākaraṇadīpikām vyākaraṇadīpike vyākaraṇadīpikāḥ
Instrumentalvyākaraṇadīpikayā vyākaraṇadīpikābhyām vyākaraṇadīpikābhiḥ
Dativevyākaraṇadīpikāyai vyākaraṇadīpikābhyām vyākaraṇadīpikābhyaḥ
Ablativevyākaraṇadīpikāyāḥ vyākaraṇadīpikābhyām vyākaraṇadīpikābhyaḥ
Genitivevyākaraṇadīpikāyāḥ vyākaraṇadīpikayoḥ vyākaraṇadīpikānām
Locativevyākaraṇadīpikāyām vyākaraṇadīpikayoḥ vyākaraṇadīpikāsu

Adverb -vyākaraṇadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria