Declension table of ?vyākṣiptahṛdaya

Deva

NeuterSingularDualPlural
Nominativevyākṣiptahṛdayam vyākṣiptahṛdaye vyākṣiptahṛdayāni
Vocativevyākṣiptahṛdaya vyākṣiptahṛdaye vyākṣiptahṛdayāni
Accusativevyākṣiptahṛdayam vyākṣiptahṛdaye vyākṣiptahṛdayāni
Instrumentalvyākṣiptahṛdayena vyākṣiptahṛdayābhyām vyākṣiptahṛdayaiḥ
Dativevyākṣiptahṛdayāya vyākṣiptahṛdayābhyām vyākṣiptahṛdayebhyaḥ
Ablativevyākṣiptahṛdayāt vyākṣiptahṛdayābhyām vyākṣiptahṛdayebhyaḥ
Genitivevyākṣiptahṛdayasya vyākṣiptahṛdayayoḥ vyākṣiptahṛdayānām
Locativevyākṣiptahṛdaye vyākṣiptahṛdayayoḥ vyākṣiptahṛdayeṣu

Compound vyākṣiptahṛdaya -

Adverb -vyākṣiptahṛdayam -vyākṣiptahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria