Declension table of ?vyākṣiptahṛdaya

Deva

MasculineSingularDualPlural
Nominativevyākṣiptahṛdayaḥ vyākṣiptahṛdayau vyākṣiptahṛdayāḥ
Vocativevyākṣiptahṛdaya vyākṣiptahṛdayau vyākṣiptahṛdayāḥ
Accusativevyākṣiptahṛdayam vyākṣiptahṛdayau vyākṣiptahṛdayān
Instrumentalvyākṣiptahṛdayena vyākṣiptahṛdayābhyām vyākṣiptahṛdayaiḥ vyākṣiptahṛdayebhiḥ
Dativevyākṣiptahṛdayāya vyākṣiptahṛdayābhyām vyākṣiptahṛdayebhyaḥ
Ablativevyākṣiptahṛdayāt vyākṣiptahṛdayābhyām vyākṣiptahṛdayebhyaḥ
Genitivevyākṣiptahṛdayasya vyākṣiptahṛdayayoḥ vyākṣiptahṛdayānām
Locativevyākṣiptahṛdaye vyākṣiptahṛdayayoḥ vyākṣiptahṛdayeṣu

Compound vyākṣiptahṛdaya -

Adverb -vyākṣiptahṛdayam -vyākṣiptahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria