Declension table of ?vyākṛṣṭā

Deva

FeminineSingularDualPlural
Nominativevyākṛṣṭā vyākṛṣṭe vyākṛṣṭāḥ
Vocativevyākṛṣṭe vyākṛṣṭe vyākṛṣṭāḥ
Accusativevyākṛṣṭām vyākṛṣṭe vyākṛṣṭāḥ
Instrumentalvyākṛṣṭayā vyākṛṣṭābhyām vyākṛṣṭābhiḥ
Dativevyākṛṣṭāyai vyākṛṣṭābhyām vyākṛṣṭābhyaḥ
Ablativevyākṛṣṭāyāḥ vyākṛṣṭābhyām vyākṛṣṭābhyaḥ
Genitivevyākṛṣṭāyāḥ vyākṛṣṭayoḥ vyākṛṣṭānām
Locativevyākṛṣṭāyām vyākṛṣṭayoḥ vyākṛṣṭāsu

Adverb -vyākṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria