Declension table of ?vyāhati

Deva

FeminineSingularDualPlural
Nominativevyāhatiḥ vyāhatī vyāhatayaḥ
Vocativevyāhate vyāhatī vyāhatayaḥ
Accusativevyāhatim vyāhatī vyāhatīḥ
Instrumentalvyāhatyā vyāhatibhyām vyāhatibhiḥ
Dativevyāhatyai vyāhataye vyāhatibhyām vyāhatibhyaḥ
Ablativevyāhatyāḥ vyāhateḥ vyāhatibhyām vyāhatibhyaḥ
Genitivevyāhatyāḥ vyāhateḥ vyāhatyoḥ vyāhatīnām
Locativevyāhatyām vyāhatau vyāhatyoḥ vyāhatiṣu

Compound vyāhati -

Adverb -vyāhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria