Declension table of ?vyāhantavya

Deva

NeuterSingularDualPlural
Nominativevyāhantavyam vyāhantavye vyāhantavyāni
Vocativevyāhantavya vyāhantavye vyāhantavyāni
Accusativevyāhantavyam vyāhantavye vyāhantavyāni
Instrumentalvyāhantavyena vyāhantavyābhyām vyāhantavyaiḥ
Dativevyāhantavyāya vyāhantavyābhyām vyāhantavyebhyaḥ
Ablativevyāhantavyāt vyāhantavyābhyām vyāhantavyebhyaḥ
Genitivevyāhantavyasya vyāhantavyayoḥ vyāhantavyānām
Locativevyāhantavye vyāhantavyayoḥ vyāhantavyeṣu

Compound vyāhantavya -

Adverb -vyāhantavyam -vyāhantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria