Declension table of ?vyāhāramaya

Deva

NeuterSingularDualPlural
Nominativevyāhāramayam vyāhāramaye vyāhāramayāṇi
Vocativevyāhāramaya vyāhāramaye vyāhāramayāṇi
Accusativevyāhāramayam vyāhāramaye vyāhāramayāṇi
Instrumentalvyāhāramayeṇa vyāhāramayābhyām vyāhāramayaiḥ
Dativevyāhāramayāya vyāhāramayābhyām vyāhāramayebhyaḥ
Ablativevyāhāramayāt vyāhāramayābhyām vyāhāramayebhyaḥ
Genitivevyāhāramayasya vyāhāramayayoḥ vyāhāramayāṇām
Locativevyāhāramaye vyāhāramayayoḥ vyāhāramayeṣu

Compound vyāhāramaya -

Adverb -vyāhāramayam -vyāhāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria