Declension table of ?vyāghūrṇita

Deva

MasculineSingularDualPlural
Nominativevyāghūrṇitaḥ vyāghūrṇitau vyāghūrṇitāḥ
Vocativevyāghūrṇita vyāghūrṇitau vyāghūrṇitāḥ
Accusativevyāghūrṇitam vyāghūrṇitau vyāghūrṇitān
Instrumentalvyāghūrṇitena vyāghūrṇitābhyām vyāghūrṇitaiḥ vyāghūrṇitebhiḥ
Dativevyāghūrṇitāya vyāghūrṇitābhyām vyāghūrṇitebhyaḥ
Ablativevyāghūrṇitāt vyāghūrṇitābhyām vyāghūrṇitebhyaḥ
Genitivevyāghūrṇitasya vyāghūrṇitayoḥ vyāghūrṇitānām
Locativevyāghūrṇite vyāghūrṇitayoḥ vyāghūrṇiteṣu

Compound vyāghūrṇita -

Adverb -vyāghūrṇitam -vyāghūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria