Declension table of ?vyāghraparākrama

Deva

MasculineSingularDualPlural
Nominativevyāghraparākramaḥ vyāghraparākramau vyāghraparākramāḥ
Vocativevyāghraparākrama vyāghraparākramau vyāghraparākramāḥ
Accusativevyāghraparākramam vyāghraparākramau vyāghraparākramān
Instrumentalvyāghraparākrameṇa vyāghraparākramābhyām vyāghraparākramaiḥ vyāghraparākramebhiḥ
Dativevyāghraparākramāya vyāghraparākramābhyām vyāghraparākramebhyaḥ
Ablativevyāghraparākramāt vyāghraparākramābhyām vyāghraparākramebhyaḥ
Genitivevyāghraparākramasya vyāghraparākramayoḥ vyāghraparākramāṇām
Locativevyāghraparākrame vyāghraparākramayoḥ vyāghraparākrameṣu

Compound vyāghraparākrama -

Adverb -vyāghraparākramam -vyāghraparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria