Declension table of ?vyāghragrīva

Deva

MasculineSingularDualPlural
Nominativevyāghragrīvaḥ vyāghragrīvau vyāghragrīvāḥ
Vocativevyāghragrīva vyāghragrīvau vyāghragrīvāḥ
Accusativevyāghragrīvam vyāghragrīvau vyāghragrīvān
Instrumentalvyāghragrīveṇa vyāghragrīvābhyām vyāghragrīvaiḥ vyāghragrīvebhiḥ
Dativevyāghragrīvāya vyāghragrīvābhyām vyāghragrīvebhyaḥ
Ablativevyāghragrīvāt vyāghragrīvābhyām vyāghragrīvebhyaḥ
Genitivevyāghragrīvasya vyāghragrīvayoḥ vyāghragrīvāṇām
Locativevyāghragrīve vyāghragrīvayoḥ vyāghragrīveṣu

Compound vyāghragrīva -

Adverb -vyāghragrīvam -vyāghragrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria