Declension table of ?vyāghragaṇa

Deva

MasculineSingularDualPlural
Nominativevyāghragaṇaḥ vyāghragaṇau vyāghragaṇāḥ
Vocativevyāghragaṇa vyāghragaṇau vyāghragaṇāḥ
Accusativevyāghragaṇam vyāghragaṇau vyāghragaṇān
Instrumentalvyāghragaṇena vyāghragaṇābhyām vyāghragaṇaiḥ vyāghragaṇebhiḥ
Dativevyāghragaṇāya vyāghragaṇābhyām vyāghragaṇebhyaḥ
Ablativevyāghragaṇāt vyāghragaṇābhyām vyāghragaṇebhyaḥ
Genitivevyāghragaṇasya vyāghragaṇayoḥ vyāghragaṇānām
Locativevyāghragaṇe vyāghragaṇayoḥ vyāghragaṇeṣu

Compound vyāghragaṇa -

Adverb -vyāghragaṇam -vyāghragaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria