Declension table of ?vyāghrāsya

Deva

NeuterSingularDualPlural
Nominativevyāghrāsyam vyāghrāsye vyāghrāsyāni
Vocativevyāghrāsya vyāghrāsye vyāghrāsyāni
Accusativevyāghrāsyam vyāghrāsye vyāghrāsyāni
Instrumentalvyāghrāsyena vyāghrāsyābhyām vyāghrāsyaiḥ
Dativevyāghrāsyāya vyāghrāsyābhyām vyāghrāsyebhyaḥ
Ablativevyāghrāsyāt vyāghrāsyābhyām vyāghrāsyebhyaḥ
Genitivevyāghrāsyasya vyāghrāsyayoḥ vyāghrāsyānām
Locativevyāghrāsye vyāghrāsyayoḥ vyāghrāsyeṣu

Compound vyāghrāsya -

Adverb -vyāghrāsyam -vyāghrāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria