Declension table of ?vyāghātinī

Deva

FeminineSingularDualPlural
Nominativevyāghātinī vyāghātinyau vyāghātinyaḥ
Vocativevyāghātini vyāghātinyau vyāghātinyaḥ
Accusativevyāghātinīm vyāghātinyau vyāghātinīḥ
Instrumentalvyāghātinyā vyāghātinībhyām vyāghātinībhiḥ
Dativevyāghātinyai vyāghātinībhyām vyāghātinībhyaḥ
Ablativevyāghātinyāḥ vyāghātinībhyām vyāghātinībhyaḥ
Genitivevyāghātinyāḥ vyāghātinyoḥ vyāghātinīnām
Locativevyāghātinyām vyāghātinyoḥ vyāghātinīṣu

Compound vyāghātini - vyāghātinī -

Adverb -vyāghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria