Declension table of ?vyāghaṭṭanā

Deva

FeminineSingularDualPlural
Nominativevyāghaṭṭanā vyāghaṭṭane vyāghaṭṭanāḥ
Vocativevyāghaṭṭane vyāghaṭṭane vyāghaṭṭanāḥ
Accusativevyāghaṭṭanām vyāghaṭṭane vyāghaṭṭanāḥ
Instrumentalvyāghaṭṭanayā vyāghaṭṭanābhyām vyāghaṭṭanābhiḥ
Dativevyāghaṭṭanāyai vyāghaṭṭanābhyām vyāghaṭṭanābhyaḥ
Ablativevyāghaṭṭanāyāḥ vyāghaṭṭanābhyām vyāghaṭṭanābhyaḥ
Genitivevyāghaṭṭanāyāḥ vyāghaṭṭanayoḥ vyāghaṭṭanānām
Locativevyāghaṭṭanāyām vyāghaṭṭanayoḥ vyāghaṭṭanāsu

Adverb -vyāghaṭṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria