Declension table of ?vyādhiyukta

Deva

NeuterSingularDualPlural
Nominativevyādhiyuktam vyādhiyukte vyādhiyuktāni
Vocativevyādhiyukta vyādhiyukte vyādhiyuktāni
Accusativevyādhiyuktam vyādhiyukte vyādhiyuktāni
Instrumentalvyādhiyuktena vyādhiyuktābhyām vyādhiyuktaiḥ
Dativevyādhiyuktāya vyādhiyuktābhyām vyādhiyuktebhyaḥ
Ablativevyādhiyuktāt vyādhiyuktābhyām vyādhiyuktebhyaḥ
Genitivevyādhiyuktasya vyādhiyuktayoḥ vyādhiyuktānām
Locativevyādhiyukte vyādhiyuktayoḥ vyādhiyukteṣu

Compound vyādhiyukta -

Adverb -vyādhiyuktam -vyādhiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria