Declension table of ?vyādhisamuddeśīyā

Deva

FeminineSingularDualPlural
Nominativevyādhisamuddeśīyā vyādhisamuddeśīye vyādhisamuddeśīyāḥ
Vocativevyādhisamuddeśīye vyādhisamuddeśīye vyādhisamuddeśīyāḥ
Accusativevyādhisamuddeśīyām vyādhisamuddeśīye vyādhisamuddeśīyāḥ
Instrumentalvyādhisamuddeśīyayā vyādhisamuddeśīyābhyām vyādhisamuddeśīyābhiḥ
Dativevyādhisamuddeśīyāyai vyādhisamuddeśīyābhyām vyādhisamuddeśīyābhyaḥ
Ablativevyādhisamuddeśīyāyāḥ vyādhisamuddeśīyābhyām vyādhisamuddeśīyābhyaḥ
Genitivevyādhisamuddeśīyāyāḥ vyādhisamuddeśīyayoḥ vyādhisamuddeśīyānām
Locativevyādhisamuddeśīyāyām vyādhisamuddeśīyayoḥ vyādhisamuddeśīyāsu

Adverb -vyādhisamuddeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria