Declension table of ?vyādhisaṅghavimardana

Deva

NeuterSingularDualPlural
Nominativevyādhisaṅghavimardanam vyādhisaṅghavimardane vyādhisaṅghavimardanāni
Vocativevyādhisaṅghavimardana vyādhisaṅghavimardane vyādhisaṅghavimardanāni
Accusativevyādhisaṅghavimardanam vyādhisaṅghavimardane vyādhisaṅghavimardanāni
Instrumentalvyādhisaṅghavimardanena vyādhisaṅghavimardanābhyām vyādhisaṅghavimardanaiḥ
Dativevyādhisaṅghavimardanāya vyādhisaṅghavimardanābhyām vyādhisaṅghavimardanebhyaḥ
Ablativevyādhisaṅghavimardanāt vyādhisaṅghavimardanābhyām vyādhisaṅghavimardanebhyaḥ
Genitivevyādhisaṅghavimardanasya vyādhisaṅghavimardanayoḥ vyādhisaṅghavimardanānām
Locativevyādhisaṅghavimardane vyādhisaṅghavimardanayoḥ vyādhisaṅghavimardaneṣu

Compound vyādhisaṅghavimardana -

Adverb -vyādhisaṅghavimardanam -vyādhisaṅghavimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria