Declension table of ?vyādhinigraha

Deva

MasculineSingularDualPlural
Nominativevyādhinigrahaḥ vyādhinigrahau vyādhinigrahāḥ
Vocativevyādhinigraha vyādhinigrahau vyādhinigrahāḥ
Accusativevyādhinigraham vyādhinigrahau vyādhinigrahān
Instrumentalvyādhinigraheṇa vyādhinigrahābhyām vyādhinigrahaiḥ vyādhinigrahebhiḥ
Dativevyādhinigrahāya vyādhinigrahābhyām vyādhinigrahebhyaḥ
Ablativevyādhinigrahāt vyādhinigrahābhyām vyādhinigrahebhyaḥ
Genitivevyādhinigrahasya vyādhinigrahayoḥ vyādhinigrahāṇām
Locativevyādhinigrahe vyādhinigrahayoḥ vyādhinigraheṣu

Compound vyādhinigraha -

Adverb -vyādhinigraham -vyādhinigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria