Declension table of ?vyādhihantṛ

Deva

NeuterSingularDualPlural
Nominativevyādhihantṛ vyādhihantṛṇī vyādhihantṝṇi
Vocativevyādhihantṛ vyādhihantṛṇī vyādhihantṝṇi
Accusativevyādhihantṛ vyādhihantṛṇī vyādhihantṝṇi
Instrumentalvyādhihantṛṇā vyādhihantṛbhyām vyādhihantṛbhiḥ
Dativevyādhihantṛṇe vyādhihantṛbhyām vyādhihantṛbhyaḥ
Ablativevyādhihantṛṇaḥ vyādhihantṛbhyām vyādhihantṛbhyaḥ
Genitivevyādhihantṛṇaḥ vyādhihantṛṇoḥ vyādhihantṝṇām
Locativevyādhihantṛṇi vyādhihantṛṇoḥ vyādhihantṛṣu

Compound vyādhihantṛ -

Adverb -vyādhihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria