Declension table of ?vyādhidharmin

Deva

MasculineSingularDualPlural
Nominativevyādhidharmī vyādhidharmiṇau vyādhidharmiṇaḥ
Vocativevyādhidharmin vyādhidharmiṇau vyādhidharmiṇaḥ
Accusativevyādhidharmiṇam vyādhidharmiṇau vyādhidharmiṇaḥ
Instrumentalvyādhidharmiṇā vyādhidharmibhyām vyādhidharmibhiḥ
Dativevyādhidharmiṇe vyādhidharmibhyām vyādhidharmibhyaḥ
Ablativevyādhidharmiṇaḥ vyādhidharmibhyām vyādhidharmibhyaḥ
Genitivevyādhidharmiṇaḥ vyādhidharmiṇoḥ vyādhidharmiṇām
Locativevyādhidharmiṇi vyādhidharmiṇoḥ vyādhidharmiṣu

Compound vyādhidharmi -

Adverb -vyādhidharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria