Declension table of ?vyādhibahula

Deva

NeuterSingularDualPlural
Nominativevyādhibahulam vyādhibahule vyādhibahulāni
Vocativevyādhibahula vyādhibahule vyādhibahulāni
Accusativevyādhibahulam vyādhibahule vyādhibahulāni
Instrumentalvyādhibahulena vyādhibahulābhyām vyādhibahulaiḥ
Dativevyādhibahulāya vyādhibahulābhyām vyādhibahulebhyaḥ
Ablativevyādhibahulāt vyādhibahulābhyām vyādhibahulebhyaḥ
Genitivevyādhibahulasya vyādhibahulayoḥ vyādhibahulānām
Locativevyādhibahule vyādhibahulayoḥ vyādhibahuleṣu

Compound vyādhibahula -

Adverb -vyādhibahulam -vyādhibahulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria