Declension table of ?vyādhaka

Deva

MasculineSingularDualPlural
Nominativevyādhakaḥ vyādhakau vyādhakāḥ
Vocativevyādhaka vyādhakau vyādhakāḥ
Accusativevyādhakam vyādhakau vyādhakān
Instrumentalvyādhakena vyādhakābhyām vyādhakaiḥ vyādhakebhiḥ
Dativevyādhakāya vyādhakābhyām vyādhakebhyaḥ
Ablativevyādhakāt vyādhakābhyām vyādhakebhyaḥ
Genitivevyādhakasya vyādhakayoḥ vyādhakānām
Locativevyādhake vyādhakayoḥ vyādhakeṣu

Compound vyādhaka -

Adverb -vyādhakam -vyādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria