Declension table of ?vyācikhyāsitagrantha

Deva

MasculineSingularDualPlural
Nominativevyācikhyāsitagranthaḥ vyācikhyāsitagranthau vyācikhyāsitagranthāḥ
Vocativevyācikhyāsitagrantha vyācikhyāsitagranthau vyācikhyāsitagranthāḥ
Accusativevyācikhyāsitagrantham vyācikhyāsitagranthau vyācikhyāsitagranthān
Instrumentalvyācikhyāsitagranthena vyācikhyāsitagranthābhyām vyācikhyāsitagranthaiḥ vyācikhyāsitagranthebhiḥ
Dativevyācikhyāsitagranthāya vyācikhyāsitagranthābhyām vyācikhyāsitagranthebhyaḥ
Ablativevyācikhyāsitagranthāt vyācikhyāsitagranthābhyām vyācikhyāsitagranthebhyaḥ
Genitivevyācikhyāsitagranthasya vyācikhyāsitagranthayoḥ vyācikhyāsitagranthānām
Locativevyācikhyāsitagranthe vyācikhyāsitagranthayoḥ vyācikhyāsitagrantheṣu

Compound vyācikhyāsitagrantha -

Adverb -vyācikhyāsitagrantham -vyācikhyāsitagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria