Declension table of ?vyācikhyāsita

Deva

NeuterSingularDualPlural
Nominativevyācikhyāsitam vyācikhyāsite vyācikhyāsitāni
Vocativevyācikhyāsita vyācikhyāsite vyācikhyāsitāni
Accusativevyācikhyāsitam vyācikhyāsite vyācikhyāsitāni
Instrumentalvyācikhyāsitena vyācikhyāsitābhyām vyācikhyāsitaiḥ
Dativevyācikhyāsitāya vyācikhyāsitābhyām vyācikhyāsitebhyaḥ
Ablativevyācikhyāsitāt vyācikhyāsitābhyām vyācikhyāsitebhyaḥ
Genitivevyācikhyāsitasya vyācikhyāsitayoḥ vyācikhyāsitānām
Locativevyācikhyāsite vyācikhyāsitayoḥ vyācikhyāsiteṣu

Compound vyācikhyāsita -

Adverb -vyācikhyāsitam -vyācikhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria