Declension table of ?vyābhyukṣī

Deva

FeminineSingularDualPlural
Nominativevyābhyukṣī vyābhyukṣyau vyābhyukṣyaḥ
Vocativevyābhyukṣi vyābhyukṣyau vyābhyukṣyaḥ
Accusativevyābhyukṣīm vyābhyukṣyau vyābhyukṣīḥ
Instrumentalvyābhyukṣyā vyābhyukṣībhyām vyābhyukṣībhiḥ
Dativevyābhyukṣyai vyābhyukṣībhyām vyābhyukṣībhyaḥ
Ablativevyābhyukṣyāḥ vyābhyukṣībhyām vyābhyukṣībhyaḥ
Genitivevyābhyukṣyāḥ vyābhyukṣyoḥ vyābhyukṣīṇām
Locativevyābhyukṣyām vyābhyukṣyoḥ vyābhyukṣīṣu

Compound vyābhyukṣi - vyābhyukṣī -

Adverb -vyābhyukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria