Declension table of ?vyābhāṣaka

Deva

NeuterSingularDualPlural
Nominativevyābhāṣakam vyābhāṣake vyābhāṣakāṇi
Vocativevyābhāṣaka vyābhāṣake vyābhāṣakāṇi
Accusativevyābhāṣakam vyābhāṣake vyābhāṣakāṇi
Instrumentalvyābhāṣakeṇa vyābhāṣakābhyām vyābhāṣakaiḥ
Dativevyābhāṣakāya vyābhāṣakābhyām vyābhāṣakebhyaḥ
Ablativevyābhāṣakāt vyābhāṣakābhyām vyābhāṣakebhyaḥ
Genitivevyābhāṣakasya vyābhāṣakayoḥ vyābhāṣakāṇām
Locativevyābhāṣake vyābhāṣakayoḥ vyābhāṣakeṣu

Compound vyābhāṣaka -

Adverb -vyābhāṣakam -vyābhāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria