Declension table of ?vyābhāṣaka

Deva

MasculineSingularDualPlural
Nominativevyābhāṣakaḥ vyābhāṣakau vyābhāṣakāḥ
Vocativevyābhāṣaka vyābhāṣakau vyābhāṣakāḥ
Accusativevyābhāṣakam vyābhāṣakau vyābhāṣakān
Instrumentalvyābhāṣakeṇa vyābhāṣakābhyām vyābhāṣakaiḥ vyābhāṣakebhiḥ
Dativevyābhāṣakāya vyābhāṣakābhyām vyābhāṣakebhyaḥ
Ablativevyābhāṣakāt vyābhāṣakābhyām vyābhāṣakebhyaḥ
Genitivevyābhāṣakasya vyābhāṣakayoḥ vyābhāṣakāṇām
Locativevyābhāṣake vyābhāṣakayoḥ vyābhāṣakeṣu

Compound vyābhāṣaka -

Adverb -vyābhāṣakam -vyābhāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria