Declension table of ?vyābādha

Deva

MasculineSingularDualPlural
Nominativevyābādhaḥ vyābādhau vyābādhāḥ
Vocativevyābādha vyābādhau vyābādhāḥ
Accusativevyābādham vyābādhau vyābādhān
Instrumentalvyābādhena vyābādhābhyām vyābādhaiḥ vyābādhebhiḥ
Dativevyābādhāya vyābādhābhyām vyābādhebhyaḥ
Ablativevyābādhāt vyābādhābhyām vyābādhebhyaḥ
Genitivevyābādhasya vyābādhayoḥ vyābādhānām
Locativevyābādhe vyābādhayoḥ vyābādheṣu

Compound vyābādha -

Adverb -vyābādham -vyābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria