Declension table of ?vyaṣṭi

Deva

MasculineSingularDualPlural
Nominativevyaṣṭiḥ vyaṣṭī vyaṣṭayaḥ
Vocativevyaṣṭe vyaṣṭī vyaṣṭayaḥ
Accusativevyaṣṭim vyaṣṭī vyaṣṭīn
Instrumentalvyaṣṭinā vyaṣṭibhyām vyaṣṭibhiḥ
Dativevyaṣṭaye vyaṣṭibhyām vyaṣṭibhyaḥ
Ablativevyaṣṭeḥ vyaṣṭibhyām vyaṣṭibhyaḥ
Genitivevyaṣṭeḥ vyaṣṭyoḥ vyaṣṭīnām
Locativevyaṣṭau vyaṣṭyoḥ vyaṣṭiṣu

Compound vyaṣṭi -

Adverb -vyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria