Declension table of ?vyaṣṭakā

Deva

FeminineSingularDualPlural
Nominativevyaṣṭakā vyaṣṭake vyaṣṭakāḥ
Vocativevyaṣṭake vyaṣṭake vyaṣṭakāḥ
Accusativevyaṣṭakām vyaṣṭake vyaṣṭakāḥ
Instrumentalvyaṣṭakayā vyaṣṭakābhyām vyaṣṭakābhiḥ
Dativevyaṣṭakāyai vyaṣṭakābhyām vyaṣṭakābhyaḥ
Ablativevyaṣṭakāyāḥ vyaṣṭakābhyām vyaṣṭakābhyaḥ
Genitivevyaṣṭakāyāḥ vyaṣṭakayoḥ vyaṣṭakānām
Locativevyaṣṭakāyām vyaṣṭakayoḥ vyaṣṭakāsu

Adverb -vyaṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria