Declension table of ?vyaṃsana

Deva

NeuterSingularDualPlural
Nominativevyaṃsanam vyaṃsane vyaṃsanāni
Vocativevyaṃsana vyaṃsane vyaṃsanāni
Accusativevyaṃsanam vyaṃsane vyaṃsanāni
Instrumentalvyaṃsanena vyaṃsanābhyām vyaṃsanaiḥ
Dativevyaṃsanāya vyaṃsanābhyām vyaṃsanebhyaḥ
Ablativevyaṃsanāt vyaṃsanābhyām vyaṃsanebhyaḥ
Genitivevyaṃsanasya vyaṃsanayoḥ vyaṃsanānām
Locativevyaṃsane vyaṃsanayoḥ vyaṃsaneṣu

Compound vyaṃsana -

Adverb -vyaṃsanam -vyaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria