Declension table of ?vūḍitā

Deva

FeminineSingularDualPlural
Nominativevūḍitā vūḍite vūḍitāḥ
Vocativevūḍite vūḍite vūḍitāḥ
Accusativevūḍitām vūḍite vūḍitāḥ
Instrumentalvūḍitayā vūḍitābhyām vūḍitābhiḥ
Dativevūḍitāyai vūḍitābhyām vūḍitābhyaḥ
Ablativevūḍitāyāḥ vūḍitābhyām vūḍitābhyaḥ
Genitivevūḍitāyāḥ vūḍitayoḥ vūḍitānām
Locativevūḍitāyām vūḍitayoḥ vūḍitāsu

Adverb -vūḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria