Declension table of ?vūḍita

Deva

NeuterSingularDualPlural
Nominativevūḍitam vūḍite vūḍitāni
Vocativevūḍita vūḍite vūḍitāni
Accusativevūḍitam vūḍite vūḍitāni
Instrumentalvūḍitena vūḍitābhyām vūḍitaiḥ
Dativevūḍitāya vūḍitābhyām vūḍitebhyaḥ
Ablativevūḍitāt vūḍitābhyām vūḍitebhyaḥ
Genitivevūḍitasya vūḍitayoḥ vūḍitānām
Locativevūḍite vūḍitayoḥ vūḍiteṣu

Compound vūḍita -

Adverb -vūḍitam -vūḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria