Declension table of ?vūḍita

Deva

MasculineSingularDualPlural
Nominativevūḍitaḥ vūḍitau vūḍitāḥ
Vocativevūḍita vūḍitau vūḍitāḥ
Accusativevūḍitam vūḍitau vūḍitān
Instrumentalvūḍitena vūḍitābhyām vūḍitaiḥ vūḍitebhiḥ
Dativevūḍitāya vūḍitābhyām vūḍitebhyaḥ
Ablativevūḍitāt vūḍitābhyām vūḍitebhyaḥ
Genitivevūḍitasya vūḍitayoḥ vūḍitānām
Locativevūḍite vūḍitayoḥ vūḍiteṣu

Compound vūḍita -

Adverb -vūḍitam -vūḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria