Declension table of ?vrīḍāvatā

Deva

FeminineSingularDualPlural
Nominativevrīḍāvatā vrīḍāvate vrīḍāvatāḥ
Vocativevrīḍāvate vrīḍāvate vrīḍāvatāḥ
Accusativevrīḍāvatām vrīḍāvate vrīḍāvatāḥ
Instrumentalvrīḍāvatayā vrīḍāvatābhyām vrīḍāvatābhiḥ
Dativevrīḍāvatāyai vrīḍāvatābhyām vrīḍāvatābhyaḥ
Ablativevrīḍāvatāyāḥ vrīḍāvatābhyām vrīḍāvatābhyaḥ
Genitivevrīḍāvatāyāḥ vrīḍāvatayoḥ vrīḍāvatānām
Locativevrīḍāvatāyām vrīḍāvatayoḥ vrīḍāvatāsu

Adverb -vrīḍāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria