Declension table of ?vrīḍānata

Deva

NeuterSingularDualPlural
Nominativevrīḍānatam vrīḍānate vrīḍānatāni
Vocativevrīḍānata vrīḍānate vrīḍānatāni
Accusativevrīḍānatam vrīḍānate vrīḍānatāni
Instrumentalvrīḍānatena vrīḍānatābhyām vrīḍānataiḥ
Dativevrīḍānatāya vrīḍānatābhyām vrīḍānatebhyaḥ
Ablativevrīḍānatāt vrīḍānatābhyām vrīḍānatebhyaḥ
Genitivevrīḍānatasya vrīḍānatayoḥ vrīḍānatānām
Locativevrīḍānate vrīḍānatayoḥ vrīḍānateṣu

Compound vrīḍānata -

Adverb -vrīḍānatam -vrīḍānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria