Declension table of ?vratopavāsasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevratopavāsasaṅgrahaḥ vratopavāsasaṅgrahau vratopavāsasaṅgrahāḥ
Vocativevratopavāsasaṅgraha vratopavāsasaṅgrahau vratopavāsasaṅgrahāḥ
Accusativevratopavāsasaṅgraham vratopavāsasaṅgrahau vratopavāsasaṅgrahān
Instrumentalvratopavāsasaṅgraheṇa vratopavāsasaṅgrahābhyām vratopavāsasaṅgrahaiḥ vratopavāsasaṅgrahebhiḥ
Dativevratopavāsasaṅgrahāya vratopavāsasaṅgrahābhyām vratopavāsasaṅgrahebhyaḥ
Ablativevratopavāsasaṅgrahāt vratopavāsasaṅgrahābhyām vratopavāsasaṅgrahebhyaḥ
Genitivevratopavāsasaṅgrahasya vratopavāsasaṅgrahayoḥ vratopavāsasaṅgrahāṇām
Locativevratopavāsasaṅgrahe vratopavāsasaṅgrahayoḥ vratopavāsasaṅgraheṣu

Compound vratopavāsasaṅgraha -

Adverb -vratopavāsasaṅgraham -vratopavāsasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria