Declension table of ?vratodyāpanakaumudī

Deva

FeminineSingularDualPlural
Nominativevratodyāpanakaumudī vratodyāpanakaumudyau vratodyāpanakaumudyaḥ
Vocativevratodyāpanakaumudi vratodyāpanakaumudyau vratodyāpanakaumudyaḥ
Accusativevratodyāpanakaumudīm vratodyāpanakaumudyau vratodyāpanakaumudīḥ
Instrumentalvratodyāpanakaumudyā vratodyāpanakaumudībhyām vratodyāpanakaumudībhiḥ
Dativevratodyāpanakaumudyai vratodyāpanakaumudībhyām vratodyāpanakaumudībhyaḥ
Ablativevratodyāpanakaumudyāḥ vratodyāpanakaumudībhyām vratodyāpanakaumudībhyaḥ
Genitivevratodyāpanakaumudyāḥ vratodyāpanakaumudyoḥ vratodyāpanakaumudīnām
Locativevratodyāpanakaumudyām vratodyāpanakaumudyoḥ vratodyāpanakaumudīṣu

Compound vratodyāpanakaumudi - vratodyāpanakaumudī -

Adverb -vratodyāpanakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria