Declension table of ?vratasthita

Deva

MasculineSingularDualPlural
Nominativevratasthitaḥ vratasthitau vratasthitāḥ
Vocativevratasthita vratasthitau vratasthitāḥ
Accusativevratasthitam vratasthitau vratasthitān
Instrumentalvratasthitena vratasthitābhyām vratasthitaiḥ vratasthitebhiḥ
Dativevratasthitāya vratasthitābhyām vratasthitebhyaḥ
Ablativevratasthitāt vratasthitābhyām vratasthitebhyaḥ
Genitivevratasthitasya vratasthitayoḥ vratasthitānām
Locativevratasthite vratasthitayoḥ vratasthiteṣu

Compound vratasthita -

Adverb -vratasthitam -vratasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria