Declension table of ?vratasaṃrakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevratasaṃrakṣaṇam vratasaṃrakṣaṇe vratasaṃrakṣaṇāni
Vocativevratasaṃrakṣaṇa vratasaṃrakṣaṇe vratasaṃrakṣaṇāni
Accusativevratasaṃrakṣaṇam vratasaṃrakṣaṇe vratasaṃrakṣaṇāni
Instrumentalvratasaṃrakṣaṇena vratasaṃrakṣaṇābhyām vratasaṃrakṣaṇaiḥ
Dativevratasaṃrakṣaṇāya vratasaṃrakṣaṇābhyām vratasaṃrakṣaṇebhyaḥ
Ablativevratasaṃrakṣaṇāt vratasaṃrakṣaṇābhyām vratasaṃrakṣaṇebhyaḥ
Genitivevratasaṃrakṣaṇasya vratasaṃrakṣaṇayoḥ vratasaṃrakṣaṇānām
Locativevratasaṃrakṣaṇe vratasaṃrakṣaṇayoḥ vratasaṃrakṣaṇeṣu

Compound vratasaṃrakṣaṇa -

Adverb -vratasaṃrakṣaṇam -vratasaṃrakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria